B 64-4 Gītāsāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 64/4
Title: Gītāsāra
Dimensions: 23 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1349
Remarks:


Reel No. B 64-4 Inventory No. 39242

Title Gītāsāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 9.5 cm

Folios 11

Lines per Folio 5

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Scribe

Place of Copying

Place of Deposit NAK

Accession No. 1/1349

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevaya ||

arjuna uvāca ||     ||

oṃkārasya mahātmyaṃ ca rūpaṃ sthānaṃ paraṃ tathā ||

tat sarvaṃ śrotum icchāmi brūhi me madhusūdana || 1 ||

śrībhagavān uvāca ||

sādhupārtha mahā/// paripṛcchasi ||

vistareṇa pravakṣāmi tan me nigaditaḥ /// || 2 || 

asya śrīgītāsārastotrasya brahmā viṣṇu (!) maheśvara ṛṣir agnir vāyu (!) sūryo devatā gāyatrījagatītriṣṭupchaṃdāṃsi āvāhanīya(!)gārhapatyadakṣināgnir ṛgyajuḥsāmātharvaṇas tattvāni nīlapītaśvetavarṇāni || akāro bījaṃ ukāraḥ śakti (!) makāraḥ kīlakaṃ oṃ namaḥ praṇavādisaputram ātmānaṃ mokṣārthe jape viniyogaḥ || || (fol. 1v1–2r4)

End

gītā nāma sasasraṃ ca stavarājam anusmṛtī (!) ||

yasya kukṣau ca vasate sa vai nārāyaṇaḥ smṛtaḥ || 70 ||

sarvadevamayī gītā sarvaśāstramayo manuḥ ||

sarvatīrthamayī gaṅgā sarvadevamayo hariḥ || 71 ||

‥daṃ pādārddhaṃ pādaṃ vā ślokaṃ vā ślo /// (fol. 11v2–5)

Colophon

Microfilm Details

Reel No. B 64/4

Date of Filming none

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-10-2007

Bibliography