B 64-4 Gītāsāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 64/4
Title: Gītāsāra
Dimensions: 23 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1349
Remarks:
Reel No. B 64-4 Inventory No. 39242
Title Gītāsāra
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.0 x 9.5 cm
Folios 11
Lines per Folio 5
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
Scribe
Place of Copying
Place of Deposit NAK
Accession No. 1/1349
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate vāsudevaya ||
arjuna uvāca || ||
oṃkārasya mahātmyaṃ ca rūpaṃ sthānaṃ paraṃ tathā ||
tat sarvaṃ śrotum icchāmi brūhi me madhusūdana || 1 ||
śrībhagavān uvāca ||
sādhupārtha mahā/// paripṛcchasi ||
vistareṇa pravakṣāmi tan me nigaditaḥ /// || 2 ||
asya śrīgītāsārastotrasya brahmā viṣṇu (!) maheśvara ṛṣir agnir vāyu (!) sūryo devatā gāyatrījagatītriṣṭupchaṃdāṃsi āvāhanīya(!)gārhapatyadakṣināgnir ṛgyajuḥsāmātharvaṇas tattvāni nīlapītaśvetavarṇāni || akāro bījaṃ ukāraḥ śakti (!) makāraḥ kīlakaṃ oṃ namaḥ praṇavādisaputram ātmānaṃ mokṣārthe jape viniyogaḥ || || (fol. 1v1–2r4)
End
gītā nāma sasasraṃ ca stavarājam anusmṛtī (!) ||
yasya kukṣau ca vasate sa vai nārāyaṇaḥ smṛtaḥ || 70 ||
sarvadevamayī gītā sarvaśāstramayo manuḥ ||
sarvatīrthamayī gaṅgā sarvadevamayo hariḥ || 71 ||
‥daṃ pādārddhaṃ pādaṃ vā ślokaṃ vā ślo /// (fol. 11v2–5)
Colophon
Microfilm Details
Reel No. B 64/4
Date of Filming none
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-10-2007
Bibliography